Wednesday 21 October 2015

श्रीशारदाप्रार्थना श्रीशङ्कराचार्यविरचिता - Sharada Stotram



ॐ श्री गुरुभ्यो नमः 

 श्रीशारदाप्रार्थना

Click on the links (Verse1 , 2 etc) to get the full meaning and translation

Verse 1
नमस्ते शारदे देवि काश्मीरपुरवासिनि ।
त्वामहं प्रार्थये नित्यं विद्यादानं च देहि मे ॥ १॥

Verse 2
या श्रद्धा धारणा मेधा वग्देवी विधिवल्लभा ।
भक्तजिह्वाग्रसदना शमादिगुणदायिनी  ॥ २॥

Verse 3
नमामि यामिनीनाथलेखालङ्कृतकुन्तलाम् ।
भवानीं भवसन्तापनिर्वापणसुधानदीम् ॥ ३॥

Verse 4
भद्रकाल्यै नमो नित्यं सरस्वत्यै नमो नमः  ।
वेदवेदाङ्गवेदान्तविद्यास्थानेभ्य एव च ॥ ४॥

Verse 5
ब्रह्मस्वरूपा परमा ज्योतिरूपा सनातनी ।
सर्वविद्याधिदेवी या तस्यै वाण्यै नमो नमः   ॥ ५॥

Verse 6 , 7
यया विना जगत्सर्वं शश्वज्जीवन्मृतं भवेत् ।
ज्ञानाधिदेवी या तस्यै सरस्वत्यै नमो नमः   ॥ ६॥

यया विना जगत्सर्वं मूकमुन्मत्तवत्सदा ।
या देवी वागधिष्ठात्री तस्यै वाण्यै नमो नमः  ॥ ७॥

॥ इति श्रीशारदाप्रार्थना श्रीशङ्कराचार्यविरचिता  ॥