Friday 12 December 2014

#SanskritAppreciationHour - 12.12.14 -Devi Mahatmyam - Ch 2, Vs 9 - 32



#SanskritAppreciationHour - 12.12.14 -Devi Mahatmyam - Ch 2, Vs 9-32 - by Narayanan Namboodiri - 5th session of Devi Mahhatyam











The original complete storified version is here. The text has been copied for Sanskrit students' ease of use.
In the first session we did a few verses from Chapter 2 of देवीमाहात्म्यम् covering the war between Gods and demons led by Mahishasura and their win over the Gods. Mahisha became the lord of the heavens with Gods losing their positions and privileges.

The Devas narrated Mahisha's miseeds to Vishnu and Shva. On hearing this, they become very angry. Continuing from here, we take next verse.


Verse 9:
 ततोऽतिकोपपूर्णस्य चक्रिणो वदनात्ततः
निश्चक्राम महत्तेजो ब्रह्मणश्शङ्करस्य

First, पदच्छेदः ततः अतिकोपपूर्णस्य चक्रिणः वदनात् ततः निश्चक्राम महत् तेजः ब्रह्मणः शङ्करस्य च।
सन्धिःततः + अतिकोपपूर्णस्य = ततोऽतिकोपपूर्णस्य, विसर्गसन्धिः, पुर्वरूपसन्धिश्च
क्रियापदम्निश्चक्राम, Exited, emerged (निस् + चक्राम), लिट्, प्र.पु, .
चक्राम is from the root 'kram' to project, to go over
कर्तृपदम्तेजः, glow (light) महत्, great इति विशेषणम् - महत् तेजः – great glow, light
Start अन्वयः with - ततः महत् तेजः निश्चक्राम Then a great glow (light) emerged.
Q – कुतः महत् तेजः निश्चक्राम? from where? A – चक्रिणः वदनात् महत् तेजः निश्चक्राम Then from Vishnu’s face a great light emerged.
Note - चक्रिणः is षष्ठीविभक्तिः of चक्री, (चक्रिन् शब्दः) One with a चक्रम् (सुदर्शनचक्रम्), Vishnu
Q – कीदृशस्य चक्रिणः? Take the विशषणम्अतिकोपपूर्णस्य, extremely angry.
ततः अतिकोपपूर्णस्य चक्रिणः वदनात् महत् तेजः निश्चक्राम
Then from the extremely angry face of Vishnu, a great light emerged (the light represents his power)
Add these in the अन्वयः (same happens with Brahma & Shiva) ततः ब्रह्मणः शङ्करस्य (वदनात्), then from Brahma’s and Shankara’s faces.

So far we have – ततः अतिकोपपूर्णस्य चक्रिणः वदनात् ततः ब्रह्मणः शङ्करस्य (वदनात्), महत् तेजः निश्चक्राम Then glowing light emerged from the very angry face of Vishnu. This was followed by similar emissions from the faces of Brahma and Shankara.

Verse 10:
 अन्येषां चैव देवानां शक्रादीनां शरीरतः
 निर्गतं सुमहत्तेजस्तच्चैक्यं समगच्छत

सन्धिः Name the Sandhis in तच्चैक्यम् ??
तत् + = तच्च - श्चुत्वसन्धिः तच्च + ऐक्यम् = तच्चैक्यम्वृद्धिसन्धिः

पदच्छेदः अन्येषाम् एव देवानाम् शक्रादीनाम् शरीरतः निर्गतम् सुमहत् तेजः तत् ऐक्यम् समगच्छत

श्लोके वाक्यद्वयमस्ति 2 sentences here. 1. With निर्गतम्, emerged, (निर् + गतम्) क्तान्तं पदम्, (कर्तरि) used in place of verb past tense
2. समगच्छत, Joined together (सम् + अगच्छत) लङ् लकारः - सम् + अगच्छत (literal would be went). Note – A special usage of गम् धतुः - आत्मनेपदि here with सम् (उपसर्गः).

अन्वयः प्रथमवाक्यम् – Start with, सुमहत् तेजः निर्गतम्, Great light emerged.
Q – कुतः? from where? A – अन्येषां शक्रादीनां देवानां शरीरतः , also from the bodies of other Gods like Indra
We get the अन्वयः as - अन्येषां शक्रादीनां देवानां शरीरतः सुमहत् तेजः निर्गतम्

Great glowing light emerged from the bodies of all other Gods like Indra also.
(Indra is called शक्र! - शक्नोति दैत्यान् नाशयितुम्)

And now we take अन्वयः द्वितीयवाक्यम् – which is quite simple. तत् समगच्छत And that joined together. Here तत् refers to the महत् तेजः (the powerful glowing lights from all the Gods).

श्लोकान्वयः अन्येषां शक्रादीनां देवानां शरीरतः सुमहत् तेजः निर्गतम् तत् समगच्छत
All the lights representing the powers of the Gods, joined together forming a huge mountain of light.

And now the राजसाविर्भावः of the Goddess:
Verse 12:
अतुलं तत्र तत्तेजः सर्वदेवशरीरजम्
एकस्थं तदभून्नारी व्याप्तलोकत्रयं त्विषा

सन्धिःs in तदभून्नारी
तत् + अभूत् = तदभूत्जश्त्वसन्धिः तदभूत् (लुङ् लकारः + नारी = तदभून्नारीअनुनासिकसन्धिः

पदच्छेदः
अतुलम् तत्र तत् तेजः सर्वदेवशरीरजम् एकस्थम् तत् अभूत् नारी व्यप्तलोकत्रयम् त्विषा

क्रियापदम्अभुत्, लुङ् लकारः, प्र.पु, .
कर्तृपदम्तेजः (तत् तेजः), that light See many adjectives – कर्तृपदविशेषणम्
1. अतुलम्, unique 2. सर्वदेवशरीरजम् , from the bodies of all the Gods 3. एकस्थम्, Joined together; 4. त्विषा व्यप्तलोकत्रयम्, The glow which spread to the three worlds

Start अन्वयः with – तत्र तत् तेजः नारी अभूत् There, that light became (evolved into) a woman (Goddess)
Adding the adjectives, we get श्लोकन्वयःतत्र सर्वदेवशरीरजम् एकस्थम् त्विषा व्यप्तलोकत्रयम् अतुलम् तत् तेजः नारी अभूत्
(As the Gods watched in surprise,) all the lights joined into a huge glow spreading the whole worlds from which a Goddess emerged.

Note त्विट् इति प्रथमा एकवचनम् (like ईट्)

Thus, the Goddess in राजसाविर्भावः was unique borne out of the combined powers of all the Gods. They also provide her with their individual weapons and decorations. These are described in detail in many verses (about 20) that follow –We will not be taking these verses, but here is a look at the some of the divine ornaments and weapons given to HER:
सुदर्शनचक्रम् by Vishnu, त्रिशूलम् by Shiva, खड्गः चर्मश्च, sword and shield by lord Yama and हिमवान् providing her सिंहम्, a lion to ride on and like these many many more. We now move on to Verse 32.


Verse 32:
 अन्यैरपि सुरैर्देवी भूषणैरायुधैस्तथा
 सम्मानिता ननादोच्चैः साट्टहासं मुहुर्मुहुः

पदच्छेदः अन्यैः अपि सुरैः देवी भूषणैः आयुधैः तथा सम्मानिता ननाद उच्चैः साट्टहासम् मुहुः मुहुः

क्रियापदम्ननाद, sounded, लिट् लकारः, प्र.पु, .
कर्तृपदम्देवी, goddess & विशेषणम्सम्मानिता, respected (सम् + मानिता), क्तान्तम्, कर्मण्यर्थे
सम्मानिता forms an adjective clause. We will complete this clause first
Like कर्मणिप्रयोगः -- Q – कैः सम्मानिता, respected by whom? A – अन्यैः सुरैः अपि, respected by other Gods also
Q - अन्यैः सुरैः अपि कैः सम्मानिता? Respected by other Gods with what? अन्यैः सुरैः अपि भूषणैः तथा आयुधैः सम्मानिता? Respected by other Gods also with ornaments and weapons.

Start अन्वयः with – देवी मुहुः मुहुः ननाद The Goddess roared again and again. Q – कथं ननाद? A – साट्टहासम् ननाद With loud roar (laugh) अट्टहासम् - Heavy laugh or loud laughter
Add the adjective clause to get श्लोकान्वयःअन्यैः सुरैः अपि भूषणैः तथा आयुधैः सम्मानिता देवि साट्टहासम् मुहुः मुहुः ननाद
The Gods worshiped her and provided her with ornaments and weapons. She then roared loudly many times. The terrible roaring sound of her loud laugh reverberated, echoed through the three worlds.