Tuesday 16 December 2014

#SanskritAppreciationHour - 16.12.14 -Devi Mahatmyam - Ch 2, verses 34 to 52

#SanskritAppreciationHour - 16.12.14 -Devi Mahatmyam - Ch 2, verses 34 to 52

By Narayanan Namboodiri


The storified version with all tweets is available here










देवीमाहात्म्यम् contd...


In the last session, we saw the राजसाविर्भावः of the Goddess. Emerging from the combined glow of the Gods, she roared repeatedly and the terrible sound reverberated through the three worlds. This verse summarizes the impact of the terrible sound.


Verse 34:

चुक्षुभुः सकला लोकाः समुद्राश्च चकम्पिरे । चचाल वसुधा चेलुः सकलाश्च महीधराः ॥

पदच्छेदः चुक्षुभुः सकलाः लोकाः समुद्राः च चकम्पिरे चचाल वसुधा चेलुः सकलाः महीधराः


See many लिट् लकारः verbs in this verse – 4 of them with almost similar meanings.

1. चुक्षुभुः, trembled (बहुवचनम्) 2. चकम्पिरे, trembled, ajitated (बहुवचनम्) 3. चचाल, moved, shook (एकवचनम्) 4. चेलुः, shook (बहुवचनम्)

अतः अन्वये चत्वारि वाक्यानि सन्ति - 4 sentences in अन्वयः and they are simple and straight.


सकलाः लोकाः चुक्षुभुः । All the worlds trembled

समुद्राः चकम्पिरे च । And the (waters of) oceans agitated
वसुधा चचाल । Earth shook. सकलाः महीधराः चेलुः च । And all the mountains shook too.

note the plural form for the adjective, noun and the verb.


Thats 1 verse done.


Of course, Mahishasura is HER target. The demon, also shaken by the mysterious roar and its impact, now enters the scene.


Verse 35:

आः किमेतदिति क्रोधादाभाष्य महिषासुरः । अभ्यधावत तं शब्दमशेषैरसुरैर्वृतः ॥

पदच्छेदः आः किम् एतत् इति क्रोधात् आभाष्य महिषासुरः अभ्यधावत तम् शब्दम् अशेषैः असुरै: वृतः ।


क्रियापदम्

– अभ्यधावत, Ran towards (अभि + अधावत) लङ् लकारः, प्र.पु, ए.व with ल्यबन्तम् – आभाष्य, having said, (shouted)

Complete this clause – Seeing “इति”, we look for the कर्मवाचकम् for आभाष्य

Q - किम् आभाष्य? having said what?
A - “आः एतत् किम्” इति क्रोधात् आभाष्य, Shouting angrily “Ah! what is this”?

अन्वयरचना - कर्तृपदम् – महिषासुरः विशेषणम् – वृतः, surrounded by क्तान्तम्, कर्मण्यर्थे ।


This forms part of adjective clause which we complete now – Q - कैः वृतः? Surronded by whm? A – अशेषैः असुरै वृतः । Surronded by many demons


Start अन्वयः with – महिषासुरः तम् शब्दम् अभ्यधावत । Mahishasura ran towards that (roaring) sound.


As expected, the demon king is now right right onto the spot.


Adding the विशेषणम्, we get – महिषासुरः अशेषैः असुरै वृतः तम् शब्दम् अभ्यधावत । Mahishasura, Surrounded by many demons ran towards that sound.


Add the ल्यबन्तम् cluase to get श्लोकान्वयः – महिषासुरः क्रोधात् “आः एतत् किम्” इति आभाष्य, अशेषैः असुरै वृतः तम् शब्दम् अभ्यधावत ।


अग्रे सराम?


Verses 36,37


स ददर्श ततो देवीं व्याप्तलोकत्रयां त्विषा । पादाक्रान्त्यानतभुवं किरीटोल्लिखिताम्बराम् ॥


क्षोभिताशेषपातालां धनुर्ज्यानिःस्वनेन च । दिशो भुजसहस्रेण समन्तात्व्याप्य संस्थिताम् ॥


These 2 verses form part of a single sentence in अन्वयः The second verse is all adjectives for the कर्मपदम् ।


पदच्छेदः सः ददर्श ततः देवीम् व्याप्तलोकत्रयां त्विषा पादाक्रान्त्यानतभुवं किरीटोल्लिखिताम्बराम् । क्षोभिताशेषपातालाम् धनुर्ज्यानिःस्वनेन च दिशः भुजसहस्रेण समन्तात् व्याप्य संस्थिताम् ।


Repeating the second verse: क्षोभिताशेषपातालां धनुर्ज्यानिःस्वनेन च । दिशो भुजसहस्रेण समन्तात्व्याप्य संस्थिताम् ॥


क्रियापदम् – ददर्श्, Saw - लिट् लकारः, प्र.पु, ए.व कर्तृपदम् – सः, he (महिषासुरः)


Start अन्वयः with – ततः सः देवीं ददर्श । Then he saw the Goddess “देवीम्” इति कर्मपदम् – object


There are many adjectives कर्मपदविशेषणम्s – in द्वितीयाविभक्तिः, स्त्रीलिङ्गे । Many are समस्तपदम्s with क्तान्तम् in them, (कर्मण्यर्थे) Approx meanings given (difficulty in translation) समस्तपदम् is a compound - that has been put/thrown together sam+asta (root 'as')


मननं कुर्वन्तु । पठनम् अनन्तरं मननम् । :) Think over them and try to understand/ appreciate these expressions fully.


Adjectives कर्मपदविशेषणम्s


1. व्याप्तलोकत्रयां, spread into the three worlds – adj clause

Q- कया व्याप्तम्?, spread by what? A - त्विषा व्याप्तलोकत्रयां, she, whose glow has spread into the three worlds

2. पादाक्रान्त्यानतभुवम्, she, by whose footstep, the earth was dipped पाद - foot. आक्रान्त्या - by steeping of (foot). नत - dipped भुवम् - earth

and therefore 2. पादाक्रान्त्यानतभुवम्, (समस्तपदम्) she, by whose footstep, the earth was dipped

3. किरीटोल्लिखिताम्बराम्, she whose crown was touching (literal – writing in) the sky


किरीट - crown, उल्लिखित - writing, touching, अम्बरम्, sky

4. क्षोभिताशेषपातालाम्, trembling the entire Patala, nether world – Adj clause क्षोभित - trembling ,अशेषपातालम् - entire nether world ( kSobhita - shaken, shook, ashesha - all of it without residue - pAtAla -)

Q - केन क्षोभिता? Trembled by what? Or केन क्षोभिताशेषपाताला? Trembling the entire nether world with what?
A - धनुर्ज्यानिःस्वनेन, by the sound of the bow-string
धनुर्ज्या, bow-string, निःस्वन, the sound

5. संस्थिताम्, positioned – Adjective clause


Complete this as - भुजसहस्रेण समन्तात् व्याप्य संस्थिताम्, she who was positioned with thousand hands spread everywhere.


Adding these adjectives/ adj cluses, श्लोकान्वयः will be – ततः सः त्विषा व्याप्तलोकत्रयां, पादाक्रान्त्यानतभुवं, किरीटोल्लिखिताम्बराम् धनुर्ज्यानिःस्वनेन क्षोभिताशेषपातालाम्, भुजसहस्रेण समन्तात् व्याप्य संस्थिताम् देवीं ददर्श ।


That was a long अन्वयवाक्यम् - तत्र बहूनि दिर्घपदानि च ।


He saw HER. And now war starts....


Verse 38:

ततः प्रववृते युद्धं तया देव्या सुरद्विषाम् । सश्त्रास्त्रैर्बहुधा मुक्तैरादीपितदिगन्तरम् ॥

पदच्छेदः ततः प्रववृते युद्धम् तया देव्या सुरद्विषाम् सश्त्रास्त्रैः बहुधा मुक्तैः आदीपितदिगन्तरम् ।


क्रियापदम् – प्रववृते, happened (प्र + ववृते) लिट् लकारः, प्र.पु, ए.व (वृतु धातुः – वर्तते)


कर्तृपदम् – युद्धम्, war विशेषणम् – आदीपितदिगन्तरम् (another long word - दीर्घं पदम् )

आदीपित (आ + दीपित) + दिगन्तरम्, आदीपितदिगन्तरम्, fully brightened in all directions
This is a, adj clause, like many we just saw (with क्तान्त्म् - आदीपितम् in the समस्तपदम्) Complete this clause

Q - कैः आदीपितम्? Or कैः आदीपितदिगन्तरम्? All directions fully brightened by what? A - बहुधा मुक्तैः सश्त्रास्त्रैः आदीपितदिगन्तरम् ।


शश्त्रम् - normal weapon , मन्त्रयुक्तम् शत्रम् - अस्त्रम् -- ब्रह्मास्त्रम्, वरुणस्त्रम्, गरुडस्त्रम् .... etc All directions brightened by Astras and Shastras sent in many ways.

Start अन्वयः with – ततः सुरद्विषाम् तया देव्या (सह) युद्धम् प्रववृते । Then a war took place between the demons and the Goddess.


Add कर्मपदविशेषणम् for श्लोकान्वयः - ततः सुरद्विषाम् तया देव्या (सह) बहुधा मुक्तैः सश्त्रास्त्रैः आदीपितदिगन्तरम् युद्धम् प्रववृते ।


Then war took place between demons and the Goddess in which all directions(sky) was brightened by the different weapons sent by the fighters.


Next many verses, story goes on describing the war with many demon chiefs of Mahishasura and their army (चतुरन्ङसेना) -fighters, chariots, elephants & horses fighting with the Goddess. Remember the Goddess was given a lion provided by Himavan?


Now a bit of सिंहपराक्रमः – the prowess, bold advance, valour of the lion. -The lion creating havoc within the demon’s army.


Verse 52:

सोऽपि क्रुद्धोद्धतसटो देव्या वाहनकेसरी । चचारासुरसैन्येषु वनेष्विव हुताशनः ॥

पदच्छेदः सः अपि क्रुद्धोद्धतसटः देव्याः वाहनकेसरी चचार असुरसैन्येषु वनेषु इव हुताशनः ।


And the verb? क्रियापदम् – चचार, moved about, (ran) लिट् लकारः, प्र.पु, ए.व



कर्तृपदम् – देव्याः वाहनकेसरी, Lion, vehicle of Goddess & विशेषणम्s – सः, क्रुद्धोद्धतसटः, he angry with raised manes

अन्वयरचना – देव्याः वाहनकेसरी, सः अपि क्रुद्धोद्धतसटः चचार । The lion angry with raised manes moved about.

Q – कुत्र चचार?, where A – असुरसैन्येषु चचार, ran through the army of the demons

देव्याः वाहनकेसरी, सः अपि क्रुद्धोद्धतसटः असुरसैन्येषु चचार । The lion angry, with raised manes, moved about running within the demons army

Q – कथम् चचार? This is to take the simile comparing the lions run - See इव, (like) in the verse.
A – वनेषु हुताशनः इव, like fire in the forests. ( हुतम् (what is applied in homa- havan) अश्नाति इति हुताशनः ।)
In summer time, wild fire in the forest spreads quickly within the forest destroying everything. That is the comparison here.

Now श्लोकान्वयः देव्याः वाहनकेसरी, सः अपि क्रुद्धोद्धतसटः वनेषु हुताशनः इव, असुरसैन्येषु चचार ।
The fear and destruction caused by the lion within the enemy forces is indicated by the simile of forest fire. This is called an  अलङ्कारः (उपमा)