Saturday 5 September 2015

Select verses from the Bhagavad Gita in which Lord Krishna tells us about His nature

  
On this occasion of Janamashtami, am sharing some shlokas from the Bhagavad Gita, in which Lord Krishna speaks about Himself, in the first person singular. These are not all the verses in which He says "I", but a few verses that teach us about His Nature, both Absolute Nature and His Nature as the Creator and Avatara. These also include some verses teaching us right action and bhakti.

I am not giving the English translation, but the shloka reference number is given.

In Chapter 4 Lord Krishna shows us how this teaching originated and  talks about Himself as Ishwara, the Adi Guru and speaks about the Avatara principle in the most quoted shlokas of the Gita.

इमं विवस्वते योगं प्रोक्तवानहमव्ययम्
विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् 4.1

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् 4.7

परित्राणाय साधूनां विनाशाय दुष्कृताम्
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे 4.8

In this verse of Chapter 5, Krishna tells us who He is

भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् l
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति 5.29


In the very important Chapter 7, Lord Krishna describes His Nature - telling us Who He Is - only a few important shlokas are enumerated. The whole Chapter is a description of the Lord as जगत्कारणम्

भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव
अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा 7.4

अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम्
जीवभूतां महाबाहो ययेदं धार्यते जगत् 7.5

एतद्योनीनि भूतानि सर्वाणीत्युपधारय
 अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा 7.6

For the first time He uses the term 'Maya" and speaks about Bhakti towards Him as a means to Moksha

दैवी ह्येषा गुणमयी मम माया दुरत्यया
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ 7.14


In this most profound Chapter 9, in almost all verses, Lord speaks about His nature. Am reproducing only some very very important verses, teaching us the nature of Ishwara and of the different orders of Reality.

मया ततमिदं सर्वं जगदव्यक्तमूर्तिना
मत्स्थानि सर्वभूतानि चाहं तेष्ववस्थितः 9.4

  मत्स्थानि भूतानि पश्य मे योगमैश्वरम्
 भूतभृन्न भूतस्थो ममात्मा भूतभावनः 9.5

सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम्
 कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् 9.7

I am the goal, I am the way

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु
 मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः 9.34

Verses in Chapter 10 and 11, all describe Lord's glory and one should read the entire Chapters in which Krishna talks of the various visible glories in the Universe through whcih He can be recognised and worshipped and gives Arjuna Vishwaroopa darshanam, telling Arjuna, that He has manifested as the entire Creation. Wherever we look, we see Krishna only

My favourite verses of these two chapters:

I am the very Self in you and in all beings -अहमात्मा
अहमात्मा गुडाकेश सर्वभूताशयस्थितः
अहमादिश्च मध्यं भूतानामन्त एव 10.10

We all should know this aspect of the Lord also

कालोऽस्मि लोकक्षयकृत्प्रवृद्धो लोकान्समाहर्तुमिह प्रवृत्तः
ऋतेऽपि त्वां भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः 11.32

How do we attain Him
मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः
निर्वैरः सर्वभूतेषु यः मामेति पाण्डव 11.55


The below is the Mahavakya shloka of Chapter 13 and Shankaracharya writes a huge commentary on this

क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम 13.3


Significant verses from Purushottama Yoga - Chapter 15

ममैवांशो जीवलोके जीवभूतः सनातनः
मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति 15.7

अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् 15.14

Why am I known as Purushottama
यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः
अतोऽस्मि लोके वेदे प्रथितः पुरुषोत्तमः 15.18


Summary of Karma Yoga and Jnana Yoga in these 2 verses of Chapter 18

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे 18.65

 सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः 18.66

Lord Krishna, giving the essence of Karma Yoga in this verse – a favourite of mine and I keep it for the end.

मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः 3.30