उच्चपदस्थितानां तु नैके विपत्तिहेतवः।
राजकुसचिवात्मीयाश्चाटुकारस्तथैव च॥
— Sandeep Nangia (@SNChd) December 12, 2014
Men in high positions have many sources of torment: the king, bad advisors, own relatives as also sycophants.
— Sandeep Nangia (@SNChd) December 12, 2014
दोषे च टङ्कणे जाते लकारेषु विभक्तिषु ।
योगे छन्दसि शिष्ट्यर्थे रङ्गाय गुरवे नम: ।।
Dedicated to @samjignyasu and @bangalorehuduga :)
— Hari Tirumalai (@haritirumalai) November 18, 2014
On Deepavali
समेषां मङ्गळं भूयाद् दीपपर्वणि वर्धताम् ।
सुखं समृद्धिः कल्याणं परमात्मरतिर्भृशम् ॥
— Ramanuja DEVANATHAN (@iksusara) October 21, 2014
श्रीरामरामरामेति भजन्तो मानवाः सदा ।
समुद् दीपोत्सवं कुर्युर्नावर्तन्ते पुनर्भुवि ॥
— Ramanuja DEVANATHAN (@iksusara) October 21, 2014
@KiranKS @sudarshanhs विद्या तपश्च योनिश्च त्रयं ब्राह्मणकारकम्। विद्यातपोभ्यां यो हीनो जातिब्राह्मण एव स:॥ इति 1/2
— Ramanuja DEVANATHAN (@iksusara) November 1, 2014
Br the change you want to be
@samjignyasu @invest_mutual
जगतीच्छसि यद्द्रष्टुं भव तत् परिवर्तनम्।
अभ्रान्तमुदितं पूर्वं गान्धिना हि महात्मना॥
— Sandeep Nangia (@SNChd) November 6, 2014
@drsureshpant
अनुत्थाय तु शय्यायाः तत्रैव चायसेवनम् ।
दन्तधावनतः पूर्वं शय्याचायमिति स्मृतम् ॥
— Narayanan Namboodiri (@PnNamboo) September 3, 2014
A verse on Phone
@bibekdebroy Now on phone.
तथैव मुख्या किल दूरवाणी
कथं नु जीवामि त्वया विनाऽहम् ।
त्वेमेव भूषा मम जीवनं च
त्वया विना जीवनमेव कष्टम् ॥
— Narayanan Namboodiri (@PnNamboo) September 10, 2014
Super one by Suhas Mahesh :)
@sudarshanhs @prahladkumar33 @invest_mutual
पञ्चत्वमागतमुपागतमित्यभिज्ञः
श्रीविश्वनाथनिलयाश्रितवान् स केज्री |
1/2
— Suhas Mahesh (@suhasm) November 7, 2014
@sudarshanhs @prahladkumar33 @invest_mutual
हे देव कल्मषमलं ह्यपसृत्य सर्वं
मोक्षं विदेहि न पुनर्भुवि नस् स हिंस्यात् || 2/2
— Suhas Mahesh (@suhasm) November 7, 2014
@suhasm @SNChd Wiser by delving deeper through your univ course ? Lucky you. Post any interesting learnings.
BTW निलयं श्रितवान् should fix.
— Ranga (@samjignyasu) November 7, 2014
Kejriwal stuti and ninda in the same line:
"केज्रिवाल् समलङ्करोति जगत्"
"केज्रिवाल् समलं करोति जगत्"
— Suhas Mahesh (@suhasm) November 13, 2014
@haritirumalai @suhasm अट्टहसामि ।
१) सम् + अलङ्करोति
२) स + मलं + करोति
— Sud (@sudarshanhs) November 14, 2014
Yes! We have verses in praise of Philae Lander
Verse in praise of that fantastic spacecraft Philae.
PS: Say aloud for the shabda-alankara. pic.twitter.com/HJr2sGqSEz
— Suhas Mahesh (@suhasm) November 14, 2014
It is फैलि or फीले। Using pronounciation as फैलि, correcting verse thus : pic.twitter.com/6I2gC3tDlB
— Ranga (@samjignyasu) November 15, 2014
How to attain promotion
This file contains bidirectional Unicode text that may be interpreted or compiled differently than what appears below. To review, open the file in an editor that reveals hidden Unicode characters.
Learn more about bidirectional Unicode characters
श्लोकः | |
===== | |
कलरवमुखग्रन्थं मदिरामपि यस्त्यजेत्। | |
व्याधिशोकमलक्ष्मीञ्च विहायोन्नतिमाप्नुयात्॥ | |
सन्धि विच्छेदः | |
======== | |
कलरव-मुखग्रन्थं मदिराम् अपि यः त्यजेत् । | |
व्याधि-शोकम् अलक्ष्मीम् च विहाय उन्नतिम् आप्नुयात् ॥ | |
अन्वयः | |
===== | |
यः कलरव-मुखग्रन्थं मदिराम् अपि त्यजेत् व्याधि-शोकम् अलक्ष्मीम् च विहाय उन्नतिम् आप्नुयात् ॥ | |
आङ्गलभाषायामर्थः | |
============ | |
[The person] who gives up Twitter, Facebook as also alcohol, [that person] leaving behind disease, grief and poverty attains advancement. |
प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः ।
तस्मात्तदेव वक्तव्यं वचने का दरिद्रता ॥
@arvasudevan @sudarshanhs @PnNamboo
— Bala (@balaijk) November 4, 2014
सन्तोषः परमो लाभः सत्सङ्गः परमा गतिः ।
विचारः परमं ज्ञानं शमो हि परमं सुखम् ॥
@sudarshanhs @arvasudevan @PnNamboo
— Bala (@balaijk) November 7, 2014